Helping The others Realize The Advantages Of bhairav kavach

Wiki Article





ಕಥಯಾಮಿ ಶೃಣು ಪ್ರಾಜ್ಞ ಬಟೋಸ್ತು ಕವಚಂ ಶುಭಮ್

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥





iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

पातु मां बटुको देवो भैरवः सर्वकर्मसु

पातु मां बटुको देवो भैरवः सर्वकर्मसु

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड check here चिह्नित हैं *

೨೪

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page